Translate

Monday 14 January 2019

Uttarayan: Sun sadhna उत्तरायण: सूर्य देव की साधना का पर्व

सभी मित्रों को श्री सूर्य नारायण के उत्तरायण पर्व /मकर संक्रांति की हार्दिक शुभकामनायें।

उत्तराखण्ड के सभी भाई बहनों को उत्तराखण्ड के नव वर्ष उत्तरायण पर्व की शुभकामनाये

इस दिन सबसे अधिक महत्व स्नान , दान का है।
जिन भी मित्रों के लिए सम्भव हो पवित्र नदी या तीर्थ कुण्ड में स्नान करें।

सूर्य वैदिक मंत्र –

ऊँ आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यञ्च ।
हिरण्य़येन सविता रथेन देवो याति भुवनानि पश्यन ।।

सूर्य पौराणिक मंत्र –

जपाकुसुम संकाशं काश्यपेयं महाद्युतिम ।
तमोsरिं सर्वपापघ्नं प्रणतोsस्मि दिवाकरम ।।

सूर्य तंत्रोक्त मंत्र –

ऊँ घृणि: सूर्यादित्योम
ऊँ घृणि: सूर्य आदित्य श्री
ऊँ ह्रां ह्रीं ह्रौं स: सूर्याय: नम:
ऊँ ह्रीं ह्रीं सूर्याय नम:

सूर्य गायत्री मंत्र –

ऊँ आदित्याय विदमहे दिवाकराय धीमहि तन्न: सूर्य: प्रचोदयात।

                ।।श्रीसूर्यकवचस्तोत्रम् ।।

श्री गणेशाय नमः I
याज्ञवल्क्य उवाच I

श्रुणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् I
शरीरारोग्यदं दिव्यं सर्व सौभाग्यदायकम् II १ II
दैदिप्यमानं मुकुटं स्फ़ुरन्मकरकुण्डलम् I
ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत् II २ II
शिरो मे भास्करः पातु ललाटे मेSमितद्दुतिः I
नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः II ३ II
घ्राणं धर्म धृणिः पातु वदनं वेदवाहनः I
जिह्वां मे मानदः पातु कंठं मे सुरवंदितः II ४ II
स्कंधौ प्रभाकरं पातु वक्षः पातु जनप्रियः I
पातु पादौ द्वादशात्मा सर्वागं सकलेश्वरः II ५ II
सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके I
दधाति यः करे तस्य वशगाः सर्वसिद्धयः II ६ II
सुस्नातो यो जपेत्सम्यक् योSधीते स्वस्थ मानसः I
स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विंदति II ७ II

II इति श्री माद्याज्ञवल्क्यमुनिविरचितं सूर्यकवचस्तोत्रं संपूर्णं II
*****************************************

           ।। श्री सूर्य अष्टकम ।।

आदिदेव नमस्तुभ्यं प्रसीद मभास्कर,
दिवाकर नमस्तुभ्यं प्रभाकर नमोस्तुते ।।

सप्ताश्व रध मारूढं प्रचण्डं कश्यपात्मजं,
श्वेत पद्मधरं देवं तं सूर्यं प्रणमाम्यहं ।।

लोहितं रधमारूढं सर्व लोक पितामहं,
महापाप हरं देवं तं सूर्यं प्रणमाम्यहं ।।

त्रैगुण्यं च महाशूरं ब्रह्म विष्णु महेश्वरं,
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहं ।।

बृंहितं तेजसां पुञ्जं वायु माकाश मेवच,
प्रभुञ्च सर्व लोकानां तं सूर्यं प्रणमाम्यहं ।।

बन्धूक पुष्प सङ्काशं हार कुण्डल भूषितं,
एक चक्रधरं देवं तं सूर्यं प्रणमाम्यहं ।।

विश्वेशं विश्व कर्तारं महा तेजः प्रदीपनं,
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहं ।।

तं सूर्यं जगतां नाधं ज्नान विज्नान मोक्षदं,
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहं ।।

सूर्याष्टकं पठेन्नित्यं ग्रहपीडा प्रणाशनं,
अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत् ।।

आमिषं मधुपानं च यः करोति रवेर्धिने,
सप्त जन्म भवेद्रोगी जन्म कर्म दरिद्रता ।।

स्त्री तैल मधु मांसानि हस्त्यजेत्तु रवेर्धिने,
न व्याधि शोक दारिद्र्यं सूर्य लोकं स गच्छति ।।

इति श्री शिवप्रोक्तं श्री सूर्याष्टकं सम्पूर्णं
******************************

     ॥ श्रीसूर्याष्टोत्तरशतनामस्तोत्रम् ॥
      (सूर्य वरद स्तोत्रम)

सूर्य अष्टोत्तरशतनाम नामक यह स्योत्र अतिशीघ्र फल देता है, यह स्तोत्र महर्षि धौम्य ने धर्मराज युधिष्ठिर को दिया था, जिसके प्रभाव से उन्होंने युद्ध मे विजय प्राप्त की और अपना खोया हुआ साम्राज्य तथा वैभव पुनः प्राप्त कर लिया।

श्रीगणेशाय नमः ।
वैशम्पायन उवाच ।

शृणुष्वावहितो राजन् शुचिर्भूत्वा समाहितः ।
क्षणं च कुरु राजेन्द्र गुह्यं वक्ष्यामि ते हितम् ॥ १॥

धौम्येन तु यथा प्रोक्तं पार्थाय सुमहात्मने ।
नाम्नामष्टोत्तरं पुण्यं शतं तच्छृणु भूपते ॥ २॥

सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः ।
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥ ३॥

पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् ।
सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥ ४॥

इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः ।
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ ५॥

वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः ।
धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥ ६॥

कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः ।
कला काष्ठा मुहुर्ताश्च पक्षा मासा ऋतुस्तथा ॥ ७॥

संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः ।
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ ८॥

लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः । कालाध्यक्षः
वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा ॥ ९॥

भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः ।
स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः ॥ १०॥

अनन्तः कपिलो भानुः कामदः सर्वतोमुखः ।
जयो विशालो वरदः सर्वधातुनिषेचिता ॥ ११॥  सर्वभूतनिषेवितः
मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारणः ॥

धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥ १२॥

द्वादशात्मारविन्दाक्षः पिता माता पितामहः ।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ १३॥

देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः ।
चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः ॥ १४॥

एतद्वै कीर्तनीयस्य सूर्यस्यैव महात्मनः । सूर्यस्यामिततेजसः
नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना ॥ १५॥ प्रोक्तमेतत्स्व्यम्भुवा
शक्राच्च नारदः प्राप्तो धौम्यश्च तदनन्तरम् ।
धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान् ॥ १६॥

सुरपितृगणयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम् ।
वरकनकहुताशनप्रभं त्वमपि मनस्यभिधेहि भास्करम् ॥ १७॥

सूर्योदये यस्तु समाहितः पठेत्स पुत्रलाभं धनरत्नसञ्चयान् ।
लभेत जातिस्मरतां सदा नरः स्मृतिं च मेधां च स विन्दते पराम् ॥ १८॥

इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुचिसुमनाः समाहितः ।
विमुच्यते शोकदवाग्निसागराल्लभेत कामान्मनसा यथेप्सितान् ॥ १९॥

॥ इति श्रीमहाभारते युधिष्ठिरधौम्यसंवादे
आरण्यकपर्वणि श्रीसूर्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

कुछ उपाय

1. श्री विष्णु सहस्त्रनाम या आदित्य हृदय स्तोत्र का पाठ करें। सूर्यदेव के मन्त्र का जप करें।

2. हनुमान चालीसा और बजरंगबाण का पाठ करें।

3. गुरु मन्त्र, इष्ट मन्त्र का जप और हवन करें।

4. पितृ शांति के लिए पितरों को तर्पण करें और उनके नाम से दान दें।

5. रोग मुक्ति और आरोग्य प्राप्ति के लिए जल में तिल डालकर स्नान करें।

6. अपनी राशि या आवश्यकता अनुसार रुद्राक्ष अभिमन्त्रित कर धारण करें।

7. ग्रह बाधाओ से शांति हेतु सम्बंधित दान करें ।
मकर संक्रांति के परम्परागत दान स्वयं ही ग्रह बाधाओ   से मुक्ति दिलाते हैं।

8. उड़द चावल की कच्ची खिचड़ी दान करें या पका कर गरीबों में बांटे। उड़द के पापड़ दान करें।

9. तिल , गुड़ , घी और इनसे बने गजक मिठाई आदि दान करें।

10. ऋतुफल और सब्जियां दान करें। केला, अमरुद, सन्तरे, सिंघाड़े इत्यादि।

11. मन्दिर या किसी गरीब व्यक्ति को कम्बल , ऊनि वस्त्र दान करें।

अन्य किसी प्रकार की जानकारी ,कुंडली विश्लेषण या समस्या समाधान हेतु सम्पर्क कर सकते हैं।

।।जय श्री राम।।
Abhishek B. Pandey
नैनीताल, उत्तराखण्ड

7579400465
8909521616(whats app)

 हमसे जुड़ने और लगातार नए एवं सरल उपयो के लिए हमारे फेसबुक पेज को लाइक करें:-

https://www.facebook.com/Astrology-paid-service-552974648056772/

हमारे ब्लॉग को सब्सक्राइब करें:-

http://jyotish-tantra.blogspot.com

No comments:

Post a Comment