Translate

Monday 31 December 2018

Hanumat stotra हनुमत स्तोत्र

श्रीहनुमत्स्तोत्रम्
(नववर्ष 2019 विशेष)

अक्षादिराक्षसहरं दशकण्ठदर्प-
निर्मूलनं रघुवराङ्घ्रिसरोजभक्तम्।
सीताविषह्यदुःखनिवारकं तं वायोः
सुतं गिलितभानुमहं नमामि॥ १ ॥

मां पश्य पश्य हनुमन् निजदृष्टिपातैः
मां रक्ष रक्ष परितो रिपुदुःखवर्गात्।
वश्यां कुरु त्रिजगतीं वसुधाधिपानां
मे देहि देहि महतीं वसुधांश्रियं च ॥२॥

आपद्भ्यो रक्ष सर्वत्र आञ्जनेय नमोऽस्तुते ।
बन्धनं छिन्धि मे नित्यं कपिवीर नमोऽस्तु ते ॥३॥

दुष्टरोगान् हन हन रामदूत नमोऽस्तुते ।
उच्चाटय रिपून् सर्वान् मोहनंकुरु भूभुजाम् ॥४॥

विद्वेषिणो मारय त्वं त्रिमूर्त्यात्मक सर्वदा ।
सञ्जीवपर्वतोद्धार मनोदुःखंनिवारय ॥५॥

घोरानुपद्रवान् सर्वान् नाशयाक्षासुरान्तक।
एवं स्तुत्वा हनूमन्तं नरःश्रद्धासमन्वितः
पुत्रपौत्रादिसहितः सर्वसौख्यमवाप्नुयात् ॥६॥

अन्य किसी जानकारी,  समस्या समाधान अथवा कुंडली विश्लेषण हेतु सम्पर्क कर सकते हैं

।।जय श्री राम।।

Abhishek B. Pandey

8909521616 (what's app)
7579400465

हमसे जुड़ने और लगातार नए एवं सरल उपयो के लिए हमारे फेसबुक पेज को लाइक करें:-
https://www.facebook.com/Astrology-paid-service-552974648056772/

हमारे ब्लॉग को सब्सक्राइब करें:-
http://jyotish-tantra.blogspot.com