Translate

Monday 17 September 2018

Hanuman Panchayat ratna stotram हनुमत पंचरत्न स्तोत्रं

श्रीहनुमत्पञ्चरत्न स्तोत्रम्

(श्रीशङ्कराचार्यकृतम्)

 वीताखिलविषयेच्छं जातानन्दाश्रुपुलकमत्यच्छम् ।
सीतापतिदूताख्यं वातात्मजमद्य भावये हृद्यम् ॥ १ ॥

 तरुणारुणमुखकमलं करुणारसपूरपूरितापाङ्गम् ।
सञ्जीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम् ॥ २ ॥

 शम्बरवैरिशरातिग-मम्बुजदलविपुललोचनोदारम् ।
कम्बुगलमनिलदिष्टं बिम्बज्वलितोष्ठमेकमालम्बे ॥ ३ ॥

 दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः ।
दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ ४ ॥

 वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृशम् ।
दीनजनावनदीक्षं पवनतपःपाकपुञ्जमद्राक्षम् ॥ ५ ॥

 एतत् पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् ।
चिरमिह निखिलान् भोगान्भुक्त्वा श्रीरामभक्तिमान् भवति ॥ ६ ॥

अन्य किसी जानकारी, समस्या समाधान एवं कुंडली विश्लेषण हेतु सम्पर्क कर सकते हैं।

।।जय श्री राम।।

7579400465
8909521616(whats app)

अन्य सरल उपाय  निम्न लिंक पर देखें
For more easy & useful remedies visit: http://jyotish-tantra.blogspot.com

फेसबुक पर जुड़ने के लिए यहां क्लिक करें
https://www.facebook.com/Astrology-paid-service-552974648056772