Translate

Tuesday 23 April 2024

Hanumat kalp हनुमत कल्प

 श्री हनुमान जयंती की शुभकामनाएं

इस शुभ अवसर पे विशेष


।।श्रीहनुमत्कल्पः।।



देव्युवाच ।

शैवादिगाणपत्यादिशाक्तानि वैष्णवानि च ।

साधनानि च सौराणि चान्यानि यानि कानि च ॥ १॥


एतानि देवदेवेश त्वदुक्तानि श्रुतानि च ।

किञ्चिदन्यच्च देवानां साधनं यदि कथ्यताम् ॥ २॥


शङ्कर उवाच ।

श‍ृणु देवि प्रवक्ष्यामि सावधानावधारय ।

हनुमत्साधनं पुण्यं महापातकनाशनम् ॥ ३॥


एतद् गुह्यतमं लोके शीघ्रसिद्धिकरं परम् ।

जपो यस्य प्रसादेन लोकत्रयजितो भवेत् ॥ ४॥


तत्साधनविधिं वक्ष्ये नृणां सिद्धिकरं मतम् ।

हुङ्कारमादौ सम्प्रोक्तं हनुमते तदनन्तरम् ।

रुद्रात्मकाय हुं चैव फडिति द्वादशाक्षरम् ॥ ५॥


      हुं हनुमते रुद्रात्मकाय हुं फट् ॥


एतन्मन्त्रं समाख्यातं गोपनीयं प्रयत्नतः ।

तव स्नेहेन भक्त्या च ददामि तव सुन्दरि ॥ ६॥


एतन्मन्त्रमर्जुनाय पुरा दत्तं तु शौरिणा ।

जपेन साधनं कृत्वा जितं सर्वं चराचरम् ॥ ७॥


नदीकूले विष्णुगेहे निर्जने पर्वते वने ।

एकाग्रचित्तमाधाय साधयेत् साधनं महत् ॥ ८॥


ध्यानम् ।

महाशैलं समुत्पाट्य धावन्तं रावणं प्रति ।

तिष्ठ तिष्ठ रणे दुष्ट मम जीवन्न मोक्ष्यसे ॥ ९॥


इति ब्रुवन्तं कोपेन क्रोधरक्तमुखाम्बुजम् ।

भोगीन्द्राभं स्वलाङ्गूलमुत्क्षिपन्तं मुहुर्मुहुः ॥ १०॥


लाक्षारक्तारुणं रौद्रं कालान्तकयमोपमम् ।

ज्वलदग्निसमं नेत्रं सूर्यकोटिसमप्रभम् ॥ ११॥


अङ्गदाद्यैर्महावीरैर्वेष्टितं रुद्ररूपिणाम् ।

एवं रूपं हनूमन्तं ध्यात्वा यः प्रजपेन्मनुम् ॥ १२॥


लक्षजापात्प्रसन्नः स्यात् सत्यं ते कथितं मया ।

ध्यानैकमाश्रितानां च सिद्धिरेव न संशयः ॥ १३॥


प्रातः स्नात्वा नदीतीर उपविश्य कुशासने ।

प्राणायामं षडङ्गं च मूलेन सकलं चरेत् ॥ १४॥


पुष्पाञ्जल्यष्टकं दत्त्वा ध्यात्वा रामं ससीतकम् ।

ताम्रपात्रे ततः पद्ममष्टपत्रं सकेसरम् ॥ १५॥


रक्तचन्दनघृष्टेन लिखेत्तस्य शलाकया ।

कर्णिकायां लिखेन्मन्त्रं तत्रावाह्य कर्पि प्रभुम् ॥ १६॥


कर्णिकायां यजेद्देवं दत्त्वा पाद्यादिकं ततः ।

गन्धपुष्पादिकं चैव निवेद्य मूलमन्त्रतः ॥ १७॥


सुग्रीवं लक्ष्मणं चैव अङ्गदं नलनीलकम् ।

जाम्बवन्तं च कुमुदं केसरिणं दले दले ॥ १८॥


पूर्वादिक्रमतो देवि पूजयेद् गन्धचन्दनैः ।

पवनं चाञ्जनीं चैव पूजयेद् दक्षवामतः ॥ १९॥


दलाग्रेषु क्रमात्पूज्या लोकपालास्ततः परम् ।

ध्यात्वा जपेन्मन्त्रराजं लक्षं यावच्च साधकः ॥ २०॥


लक्षान्ते दिवसं प्राप्य कुर्याच्च पूजनं महत् ।

एकाग्रमनसा धीमांस्तस्मिन् पवननन्दने ॥ २१॥


दिवारात्रौ जपं कुर्याद् यावत्सन्दर्शनं भवेत् ।

सुदृढं साधकं मत्वा निशीथे पवनात्मजः ॥ २२॥


सुप्रसन्नस्ततो भूत्वा प्रयाति साधकाग्रतः ।

यथेप्सितं वरं दत्त्वा साधकाय कपिप्रभुः ॥ २३॥


सर्वसौख्यमवापोन्ति विहरेदात्मनः सुखैः ।

एतच्च साधनं पुण्यं देवानामपि दुर्लभम् ।

तव स्नेहात् समाख्यातं भक्तासि यदि पार्वति ॥ २४॥


वीरसाधनम् ।

हनुमतोऽतिगुह्यं च लिख्यते वीरसाधनम् ।

बाह्ये मुहुर्त उत्थाय कृतनित्यक्रियो द्विजः ॥ २५॥


गत्वा नदीं ततः स्नात्वा तीर्थमावाह्य त्वष्टधा ।

मूलमन्त्रं ततो जप्त्वा संसिक्तो नित्यसङ्ख्यया ॥ २६॥


ततो वासः परीधाय गङ्गातीरेऽथवा शुचौ ।

उपविश्य ।

ॐ अङ्गुष्ठाभ्यां नमः ।

ॐ हृदयाय नम इत्यादिना च कराङ्गन्यासौ कुर्यात् ।


करन्यासः -

ॐ ह्रां अङ्गुष्ठाभ्यां नमः ।

ॐ ह्रीं तर्जनीभ्यां नमः ।

ॐ ह्रूं मध्यमाभ्यां नमः ।

ॐ ह्रैं अनामिकाभ्यां नमः ।

ॐ ह्रौं कनिष्ठिकाभ्यां नमः ।

ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ।


अङ्गन्यासः -

ॐ ह्रां हृदयाय नमः ।

ॐ ह्रीं शिरसे स्वाहा ।

ॐ ह्रूं शिखायै वषट् ।

ॐ ह्रैं कवचाय हुं ।

ॐ ह्रौं नेत्रत्रयाय वौषट् ।

ॐ ह्रः अस्त्राय फट् ।


प्राणायामः ।

अकारादिवर्णानुच्चरन्वामनासापुटेन वायुं पूरयेत् ।

पञ्चवर्गानुच्चरत्कुम्भयेत्, यकाराद्येन रेचयेत् ॥


एवं वारत्रयं कृत्वा मन्त्रवर्णैरङ्गन्यास कुर्यात् ।


ध्यानम् ।

ध्यायेद्गणे हनूमन्तं कपिकोटिसमन्वितम् ।

धावन्तं रावणं जेतुं दृष्ट्वा सत्वरमागतम् ॥ २७॥


लक्ष्मणं च महावीरं पतितं रणभूतले ।

गुरुं च क्रोधमुत्पाद्य गृहीत्वा गुरुपर्वतम् ॥ २८॥


हाहाकारैः सदण्डैश्च कम्पयन्तं जगत्त्रयम् ।

आब्रह्माण्डसमप्रस्थं कृत्वा भीमं कलेवरम् ॥ २९॥


मन्त्रः ।

श्रीबीजं पूर्वमुच्चार्य पवनं च ततो वदेत् ।

नन्दनं च ततो देयं ङेऽवसानेऽनलप्रिया ॥


श्रीपवननन्दनाय स्वाहा ॥ ३०॥


दशार्णोऽयं मनुः प्रोक्तो नराणां सुरपादपः ।

सप्तदिवसं महाभयं दत्त्वा त्रिभागशेषासु निशासुनियतमागच्छति ।

यदि साधको मायां तरति ईप्सितं वरं प्राप्नोति ॥


विद्या वापि धनं वापि राज्यं वा शत्रुनिग्रहम् ।

तत्क्षणादेव प्राप्नोति सत्यं सत्यं सुनिश्चितम् ॥ ३१॥


॥ इति तन्त्रसारोक्त श्रीहनुमत्कल्पः संपूर्णः ॥


।। जय श्री राम।।


अन्य किसी जानकारी, कुंडली विश्लेषण अथवा समस्या समाधान हेतु संपर्क करें


8909521616

7579400465

http://jyotish-tantra.blogspot.com