Translate

Tuesday 22 May 2018

Rare Tantrik herb दुर्लभ तन्त्र वनस्पतियां

कल रवि पुष्य नक्षत्र में प्राप्त कुछ दुर्लभ वनस्पतियां

श्वेत गुंजा बीज एवं मूल

रक्त गुंजा बीज एवं मूल

ब्रह्मदंडी उच्चाटन वनस्पति

सहदेवी (वशीकरण)

काकजंघा (वशीकरण) एवं

श्वेतार्क मूल (सर्वकार्य सिद्धि)

।।जय श्री राम।।

ये सभी व अन्य दुर्लभ औषधियां, तांत्रिक वनस्पतियां प्राप्त करने हेतु सम्पर्क करें

7579400465
8909521616(whats app)

http://jyotish-tantra.blogspot.com












Monday 7 May 2018

Anjaneya stotram आंजनेय स्तोत्रं

ज्येष्ठ मास(हनुमंत मास)बड़े मंगल की शुभकामनाएं
बड़ा मंगल(द्वितीय)

श्री आञ्जनेयस्तोत्रम्

      (उमामहेश्वरसंवादात्मकम्)

शृणु देवि प्रवक्ष्यामि स्तोत्रं सर्वभयापहम् ।
सर्वकामप्रदं नॄणां हनूमत्स्तोत्रमुत्तमम्॥ १ ॥

तप्तकाञ्चनसंकाशं नानारत्नविभूषितम्।
उद्यत्बालार्कवदनं त्रिनेत्रं कुण्डलोज्ज्वलम् ॥ २ ॥

मौञ्जीकौपीनसंयुक्तं हेमयज्ञोपवीतिनम्।
पिङ्गलाक्षं महाकायं टङ्कशैलेन्द्रधारिणम्॥ ३ ॥

शिखानिक्षिप्तवालाग्रं मेरुशैलाग्रसंस्थितम्।
मूर्तित्रयात्मकं पीनं महावीरं महाहनुम् ॥ ४ ॥

हनुमन्तं वायुपुत्रं नमामि ब्रह्मचारिणम् ।
त्रिमूर्त्यात्मकमात्मस्थं जपाकुसुमसन्निभम् ॥ ५ ॥

नानाभूषणसंयुक्तं आञ्जनेयं नमाम्यहम् ।
पञ्चाक्षरस्थितं देवं नीलनीरद सन्निभम् ॥ ६ ॥

पूजितं सर्वदेवैश्च राक्षसान्तं नमाम्यहम् ।
अचलद्युतिसङ्काशं सर्वालङ्कारभूषितम्॥ ७ ॥

षडक्षरस्थितं देवं नमामि कपिनायकम्।
तप्तस्वर्णमयं देवं हरिद्राभं सुरार्चितम् ॥ ८ ॥

सुन्दरांसाब्जनयनं त्रिनेत्रं तं नमाम्यहम् ।
अष्टाक्षराधिपं देवं हीरवर्णसमुज्ज्वलम् ॥ ९ ॥

नमामि जनतावन्द्यं लङ्काप्रासादभञ्जनम्।
अतसीपुष्पसङ्काशं दशवर्णात्मकं विभुम् ॥ १० ॥

जटाधरं चतुर्बाहुं नमामि कपिनायकम्।
द्वादशाक्षरमन्त्रस्य नायकं कुन्तधारिणम् ॥ ११ ॥

अङ्कुशं च दधानं तं कपिवीरं नमाम्यहम् ।
त्रयोदशाक्षरयुतं सीतादुःखनिवारणम् ॥ १२ ॥

पीतवर्णं लसत्कायं भजे सुग्रीवमन्त्रिणम्।
मालामन्त्रात्मकं देवं चित्रवर्णं चतुर्भुजम् ॥ १३ ॥

पाशाङ्कुशाभयकरं धृतटङ्कं नमाम्यहम्।
सुरासुरगणैः सर्वैः संस्तुतं प्रणमाम्यहम् ॥ १४ ॥

एवं ध्यायन्नरो नित्यं सर्वपापैः प्रमुच्यते ।
प्राप्नोति चिन्तितं कार्यं शीघ्रमेव न संशयः ॥ १५ ॥

अन्य किसी जानकारी, समस्या समाधान एवम कुंडली विश्लेषण हेतु सम्पर्क कर सकते हैं।

।।जय श्री राम।।

Abhishek B. Pandey
7579400465
8909521616 (whats app)

 हमसे जुड़ने और लगातार नए एवं सरल उपयो के लिए हमारे फेसबुक पेज को लाइक करें:-
https://www.facebook.com/Astrology-paid-service-552974648056772/

हमारे ब्लॉग को सब्सक्राइब करें:-
http://jyotish-tantra.blogspot.com

Friday 4 May 2018

शनि के सभी कष्टों से मुक्ति दिलाएगा ये छोटा सा मन्त्र

शनि के सभी कोपों कष्टों से मुक्ति दिलाता है ये मन्त्र:

अगर इन नामों का नित्य जप किया जाए तो शनिदेव अपने भक्त की हर परेशानी दूर कर देते हैं। ये प्रमुख 10 नाम इस प्रकार हैं

कोणस्थ पिंगलो बभ्रु: कृष्णो रौद्रान्तको यम:।
सौरि: शनैश्चरो मंद: पिप्पलादेन संस्तुत:।।

अर्थात:
1- कोणस्थ, 2- पिंगल, 3- बभ्रु, 4- कृष्ण, 5- रौद्रान्तक, 6- यम, 7, सौरि, 8- शनैश्चर, 9- मंद व 10- पिप्पलाद।

 इन दस नामों से शनिदेव का स्मरण करने से सभी शनि दोष दूर हो जाते हैं।

।।जय श्रु राम।।

7579400465
8909521616(whats app)

http://jyotish-tantra.blogspot.com

Tuesday 1 May 2018

Hanumad ashtakam हनुमदष्टकम

ज्येष्ठमास हनुमंत मास बड़े मंगल की शुभकामनाएं
  बड़ा मंगल(प्रथम)

श्री हनुमदष्टकम्

वैशाखमास कृष्णायां दशमी मन्दवासरे।
पूर्वभाद्रासु जाताय मङ्गलं श्री हनूमते ॥१॥

गुरुगौरवपूर्णाय फलापूपप्रियाय च।
नानामाणिक्यहस्ताय मङ्गलं श्री हनूमते॥२॥

सुवर्चलाकलत्राय चतुर्भुजधराय च
उष्ट्रारूढाय वीराय मङ्गलं श्री हनूमते॥३॥

दिव्यमङ्गलदेहाय पीताम्बरधराय च।
तप्तकाञ्चनवर्णाय मङ्गलं श्री हनूमते ॥४॥

भक्तरक्षणशीलाय जानकीशोकहारिणे।
ज्वलत्पावकनेत्राय मङ्गलं श्री हनूमते॥५॥

पम्पातीरविहाराय सौमित्रीप्राणदायिने।
सृष्टिकारणभूताय मङ्गलं श्री हनूमते॥६॥

रंभावनविहाराय सुपद्मातटवासिने।
सर्वलोकैकण्ठाय मङ्गलं श्री हनूमते॥७।

पञ्चाननाय भीमाय कालनेमिहराय च।
कौण्डिन्यगोत्रजाताय मङ्गलं श्री हनूमत॥८॥

अन्य किसी जानकारी, समस्या समाधान एवम कुंडली विश्लेषण हेतु सम्पर्क कर सकते हैं।

।।जय श्री राम।।

Abhishek B. Pandey
7579400465
8909521616 (whats app)

 हमसे जुड़ने और लगातार नए एवं सरल उपयो के लिए हमारे फेसबुक पेज को लाइक करें:-
https://www.facebook.com/Astrology-paid-service-552974648056772/

हमारे ब्लॉग को सब्सक्राइब करें:-
http://jyotish-tantra.blogspot.com