Translate

Friday 20 May 2016

नरसिंह जयंती 2016 नरसिंह अष्टोत्तरशतनाम एवम् अष्टकम Narsinh jayanti 2016 108 names & ashtakam

*_॥श्रीनृसिंहाष्टोत्तरशतनामावली ॥_*
🦁🦁🦁🦁🦁🦁🦁🦁
          ॥ श्रीः ॥

ॐ श्रीनृसिंहाय नमः ।
ॐ महासिंहाय नमः ।
ॐ दिव्यसिंहाय नमः ।
ॐ महाबलाय नमः ।
ॐ उग्रसिंहाय नमः ।
ॐ महादेवाय नमः ।
ॐ उपेन्द्राय नमः ।
ॐ अग्निलोचनाय नमः ।
ॐ रौद्राय नमः ।
ॐ शौरये नमः । १०।
ॐ महावीराय नमः ।
ॐ सुविक्रमपराक्रमाय नमः ।
ॐ हरिकोलाहलाय नमः ।
ॐ चक्रिणे नमः ।
ॐ विजयाय नमः ।
ॐ अजयाय नमः ।
ॐ अव्ययाय नमः ।
ॐ दैत्यान्तकाय नमः ।
ॐ परब्रह्मणे नमः ।
ॐ अघोराय नमः । २०।
ॐ घोरविक्रमाय नमः ।
ॐ ज्वालामुखाय नमः ।
ॐ ज्वालमालिने नमः ।
ॐ महाज्वालाय नमः ।
ॐ महाप्रभवे नमः ।
ॐ निटिलाक्षाय नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ दुर्निरीक्ष्याय नमः ।
ॐ प्रतापनाय नमः ।
ॐ महादंष्ट्राय नमः । ३०।
ॐ प्राज्ञाय नमः ।
ॐ हिरण्यक निषूदनाय नमः ।
ॐ चण्डकोपिने नमः ।
ॐ सुरारिघ्नाय नमः ।
ॐ सदार्तिघ्नाय नमः ।
ॐ सदाशिवाय नमः ।
ॐ गुणभद्राय नमः ।
ॐ महाभद्राय नमः ।
ॐ बलभद्राय नमः ।
ॐ सुभद्रकाय नमः । ४०।
ॐ करालाय नमः ।
ॐ विकरालाय नमः ।
ॐ गतायुषे नमः ।
ॐ सर्वकर्तृकाय नमः ।
ॐ भैरवाडम्बराय नमः ।
ॐ दिव्याय नमः ।
ॐ अगम्याय नमः ।
ॐ सर्वशत्रुजिते नमः ।
ॐ अमोघास्त्राय नमः ।
ॐ शस्त्रधराय नमः । ५०।
ॐ सव्यजूटाय नमः ।
ॐ सुरेश्वराय नमः ।
ॐ सहस्रबाहवे नमः ।
ॐ वज्रनखाय नमः ।
ॐ सर्वसिद्धये नमः ।
ॐ जनार्दनाय नमः ।
ॐ अनन्ताय नमः ।
ॐ भगवते नमः ।
ॐ स्थूलाय नमः ।
ॐ अगम्याय नमः । ६०।
ॐ परावराय नमः ।
ॐ सर्वमन्त्रैकरूपाय नमः ।
ॐ सर्वयन्त्रविदारणाय नमः ।
ॐ अव्ययाय नमः ।
ॐ परमानन्दाय नमः ।
ॐ कालजिते नमः ।
ॐ खगवाहनाय नमः ।
ॐ भक्तातिवत्सलाय नमः ।
ॐ अव्यक्ताय नमः ।
ॐ सुव्यक्ताय नमः । ७०।
ॐ सुलभाय नमः ।
ॐ शुचये नमः ।
ॐ लोकैकनायकाय नमः ।
ॐ सर्वाय नमः ।
ॐ शरणागतवत्सलाय नमः ।
ॐ धीराय नमः ।
ॐ धराय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ भीमाय नमः ।
ॐ भीमपराक्रमाय नमः । ८०।
ॐ देवप्रियाय नमः ।
ॐ नुताय नमः ।
ॐ पूज्याय नमः ।
ॐ भवहृते नमः ।
ॐ परमेश्वराय नमः ।
ॐ श्रीवत्सवक्षसे नमः ।
ॐ श्रीवासाय नमः ।
ॐ विभवे नमः ।
ॐ सङ्कर्षणाय नमः ।
ॐ प्रभवे नमः । ९०।
ॐ त्रिविक्रमाय नमः ।
ॐ त्रिलोकात्मने नमः ।
ॐ कालाय नमः ।
ॐ सर्वेश्वराय नमः ।
ॐ विश्वम्भराय नमः । ९५
ॐ स्थिराभाय नमः ।
ॐ अच्युताय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ अधोक्षजाय नमः ।
ॐ अक्षयाय नमः । १००।
ॐ सेव्याय नमः ।
ॐ वनमालिने नमः ।
ॐ प्रकम्पनाय नमः ।
ॐ गुरवे नमः ।
ॐ लोकगुरवेनमः । १०५।
ॐ स्रष्ट्रे नमः ।
ॐ परस्मैज्योतिषे नमः ।
ॐ परायणाय नमः ।

*_॥ श्री नृसिंहाष्टोत्तरशतनामावलिः संपूर्णा ॥_*


*॥श्रीनृसिंहाष्टकम् ॥*
🦁🦁🦁🦁🦁🦁🦁

श्रीमदकलङ्क परिपूर्ण! शशिकोटि-
श्रीधर! मनोहर! सटापटल कान्त!।
पालय कृपालय! भवांबुधि-
निमग्नंदैत्यवरकाल! नरसिंह! नरसिंह! ॥ १॥

पादकमलावनत पातकि-जनानां
     पातकदवानल! पतत्रिवर-केतो!।
भावन! परायण! भवार्तिहरया मां
     पाहि कृपयैव नरसिंह! नरसिंह! ॥ २॥

तुङ्गनख-पङ्क्ति-दलितासुर-वरासृक्
     पङ्क-नवकुङ्कुम-विपङ्किल-महोरः ।
पण्डितनिधान-कमलालय नमस्ते
     पङ्कजनिषण्ण! नरसिंह! नरसिंह! ॥ ३॥

मौलेषु विभूषणमिवामर वराणां
     योगिहृदयेषु च शिरस्सु निगमानाम् ।
राजदरविन्द-रुचिरं पदयुगं ते
     देहि मम मूर्ध्नि नरसिंह! नरसिंह! ॥ ४॥

वारिजविलोचन! मदन्तिम-दशायां
     क्लेश-विवशीकृत-समस्त-करणायाम् ।
एहि रमया सह शरण्य! विहगानां
     नाथमधिरुह्य नरसिंह! नरसिंह! ॥ ५॥

हाटक-किरीट-वरहार-वनमाला
     धाररशना-मकरकुण्डल-मणीन्द्रैः ।
भूषितमशेष-निलयं तव वपुर्मे
      चेतसि चकास्तु नरसिंह! नरसिंह! ॥ ६॥

इन्दु रवि पावक विलोचन! रमायाः
     मन्दिर! महाभुज!-लसद्वर-रथाङ्ग!।
सुन्दर! चिराय रमतां त्वयि मनो मे
     नन्दित सुरेश! नरसिंह! नरसिंह! ॥ ७॥

माधव! मुकुन्द! मधुसूदन! मुरारे!
     वामन! नृसिंह! शरणं भव नतानाम् ।
कामद घृणिन् निखिलकारण नयेयं
     कालममरेश नरसिंह! नरसिंह! ॥ ८॥

अष्टकमिदं सकल-पातक-भयघ्नं
     कामदं अशेष-दुरितामय-रिपुघ्नम् ।
यः पठति सन्ततमशेष-निलयं ते
     गच्छति पदं स नरसिंह! नरसिंह! ॥ ९॥
🦁🦁🦁🦁🦁🦁🦁
           *॥ इति श्री नृसिंहाष्टकम् ॥*
                

No comments:

Post a Comment