Translate

Tuesday 14 May 2024

कृत्यानिवारण बगलामुखी सूक्त

 श्री बगुलामुखी जयंती की शुभकामनाएं

( विशेष: कृत्या निवारण सूक्त)


ध्यानम:-- 


मध्ये सुधाब्धिमणिमण्डपरत्नवेदी-

सिंहासनोपरि गतां परिवीतवर्णाम् ।

पीताम्बराभरणमाल्यविभूषिताङ्गीं

देवीं नमामि धृतमुद्गरवैरिजिह्वाम् ॥ १॥


जिह्वाग्रमादाय करेण देवीं वामेन शत्रून्परिपीडयन्तीम् ।

गदाभिघातेन च दक्षिणेन पीताम्बराढ्यां द्विभुजां नमामि ॥ २॥


सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोल्लासिनीं

हेमाभाङ्गरुचिं शशाङ्कमुकुटां सच्चम्पकस्रग्युताम् ।

हस्तैर्मुद्गरपाशवज्ररशनाः सम्बिभ्रतीं भूषणैः

व्याप्ताङ्गीं बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तये ॥ ३॥


****कृत्यापरिहरणसूक्तं बगलामुखीसूक्तं****

(कृत्या निवारण बगला सूक्त)


यां ते चक्रुरामे पात्रे यां चक्रुर्मिश्रधान्ये ।

आमे मांसे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ १॥


यां ते चक्रुः कृकवाकावजे वा यां कुरीरिणि ।

अव्यां ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ २॥


यां ते चक्रुरेकशफे पशूनामुभयादति ।

गर्दभे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ ३॥


यां ते चक्रुरमूलायां वलगं वा नराच्याम् ।

क्षेत्रे ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ ४॥


यां ते चक्रुर्गार्हपत्ये पूर्वाग्नावुत दुश्चितः ।

शालायां कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ ५॥


यां ते चक्रुः सभायां यां चक्रुरधिदेवने ।

अक्षेषु कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ ६॥


यां ते चक्रुः सेनायां यां चक्रुरिष्वायुधे ।

दुन्दुभौ कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ ७॥


यां ते कृत्यां कूपेऽवदधुः श्मशाने वा निचख्नुः ।

सद्मनि कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ ८॥


यां ते चक्रुः पुरुषास्थे अग्नौ सङ्कसुके च याम् ।

म्रोकं निर्दाहं क्रव्यादं पुनः प्रति हरामि ताम् ॥ ९॥


अपथेना जभारैणां तां पथेतः प्र हिण्मसि ।

अधीरो मर्याधीरेभ्यः सं जभाराचित्त्या ॥ १०॥


यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् ।

चकार भद्रमस्मभ्यमभगो भगवद्भ्यः ॥ ११॥


कृत्याकृतं वलगिनं मूलिनं शपथेय्यम् ।

इन्द्रस्तं हन्तु महता वधेनाग्निर्विध्यत्वस्तया ॥ १२॥


इति द्वादशः प्रपाठकः ॥  इति पञ्चमं काण्डम् ॥


इति कृत्यापरिहरणसूक्तं बगलामुखीसूक्तम् ।(अथर्ववेदीय)


।।जय श्री राम।।


Abhishek B. Pandey


अन्य जानकारी, समस्या समाधान एवं कुंडली विश्लेषण हेतु संपर्क कर सकते हैं

8909521616 (what's app)

7579400465


हमसे जुड़ने और लगातार नए एवं सरल उपयो के लिए हमारे फेसबुक पेज को लाइक करें:-

https://www.facebook.com/Astrology-paid-service-552974648056772/


हमारे ब्लॉग को सब्सक्राइब करें:-

http://jyotish-tantra.blogspot.com


No comments:

Post a Comment