Translate

Tuesday 17 September 2024

वैदिक पितृ सूक्तम Vaidik Pitra Suktam

 पितृ सूक्तम्


(ऋ.१.१०.१५.१)


उदि॑रता॒मव॑र॒ उत्तरा॑स॒ उन्म॑ध्य॒माः पितरः॑ सोम॒म्यसः॑।

असुन॒-यं इ॒युर्॑वृ॒का ऋ॑त॒ज्ञस्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु ॥ 01


इ॒दं पितृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रस इ॒युः।

ये पार्थीवे॒ रज॒स्या निष्॑दाता॒ ये वा॑ नु॒नं सु॑वृ॒जना॑सु वि॒क्षु ॥ 02


अहं पि॒तॄसु॑वि॒दात्रां॑ अवित्सि॒ नपा॑तं च विक्रम॑नं च॒ विष्णुः॑।

ब॒र्हि॒षदो॒ ये स्व॒ध्याय॑ सु॒तस्य॒ भजन॑त पि॒त्वस्त इ॒हाग॑मिष्ठाः॥ 03


बर्हि॑षदः पितर उ॒त्य(1॒॑ )र्वागी॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व॑म्।

त आ ग॒ताव॑सा॒ शान्त॑मे॒नाथा॑ नः शं-योँर॒पो द॑धात्॥ 04


उप॑हुताः पि॒तरः सो॒म्यासो॑ बर्हि॒श्ये॑षु नि॒दिषु॑ प्रिययेषु॑।

त आ ग॑मंतु॒ त इ॒ह श्रु॑वं॒त्वधि॑ ब्रुवन्तु॒ ते॑ऽवन्त्व॒समान्॥ 05


अच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं-यं॒ज्ञम्॒भि गृ॑नित॒ विश्वे॑।

मा हिं॑सिष्ट पितरः केन॑ छिन्नो॒ यद्व॒ आगः पुरु॒ष्टा॒ कर॑म्॥ 06


असि॑नासो अरु॒नीना॑मु॒पस्थे॑ र॒यिं ध॑त्त दा॒शुषे॒ मृत्या॑य।

पु॒त्रेभ्यः पितर॒स्तस्य॒ वस्वः॒ प्रा य॑च्छत्॒ त इ॒होर्जं॑ दधात्॥ 07


ये नः पूर्वे॑ पितृः सो॒म्यासो॑ऽनुहि॒रे सोमपि॒थं-वंशि॑ष्ठाः।

तेभि॑र्य॒मः सं॑रा॒नो ह॒वेन्ह्यु॒शन्नु॒षद्भिः प्रतिका॒मम॑त्तु ॥ 08


ये ता॑तृ॒शुर्दे॑व॒त्रा जेह॑मना होत्रा॒विदः॒ स्तोम॑तष्टासो अरकैः।

अग्ने॑ याहि सुवि॒दात्रे॑भिर॒र्वाङद स॒त्यैः क॒व्यैः पि॒तृभि॑र्घर्म॒सद्भिः॥ 09


ये स॒त्यासो॑ हवि॒रदो॑ हवि॒स्पा इंद्रेण दे॒वैः स॒रथं॒ दधा॑नाः।

अग्ने॑ याहि स॒हस्रं॑ देववं॒दैः परैः पूर्वैः पितृभि॑र्घर्म॒सद्भिः॥ 10


अग्नि॑अश्वत्ताः पितर॒ एह ग॑च्छत्॒ सदा॑सदः सदत् सुप्रणितयः।

अ॒त्ता ह॒वेंषि॒ प्रय॑तानि बर॒हिष्यथा॑ र॒यिं सर्व॑वीरं दधातन॥ 11


त्वम॑ग्न एली॒तो जा॑तवे॒दोऽवा॑नन्न॒व्यानि॑ सुर॒भिनि॑ कृत्वी।

प्रदाः पितृभ्यः स्व॒धाय॒ ते अ॑क्षण॒द्धि त्वं देव॑व॒ प्रय॑ता ह॒विन्शी॥ 12


ये चे॒ह पि॒तरो॒ ये च॒ नेह यांश्च॒विद्म् यन् उ॑ च॒ न प्र॑वि॒दम्।

त्वं-वेन॑त्थ॒ यति॒ ते जा॑तवेदः स्व॒धाभि॑र्य॒ज्ञं सुकृतं जुषस्व ॥ 13


ये अ॑ग्निद॒ग्धा ये अ॑ग्निग्धा॒ मध्ये॑ दिवः स्व॒ध्या॑ मा॒दयन॑ते।

तेभिः स्व॒रलसु॑नीतिमे॒तां-यँ॑थाव॒शं त॒न्वं॑ कल्पयस्व ॥ 14


ॐ शांतिः॒ शांतिः॒ शांतिः॑।



अन्य किसी भी जानकारी, समस्या समाधान, कुंडली विश्लेषण के लिए संपर्क कर सकते है।


।।जय श्री राम।।


7579400465

8909521616 


Facebook पेज पर जुड़ें

https://m.facebook.com/Astrology-ped-service-552974648056772


यह भी देखें:- http://jyotish-tantra.blogspot.com

No comments:

Post a Comment