Translate

Wednesday 8 May 2024

Krishnashtakam कृष्णाष्टकम

 

कृष्णाष्टकम्


वसुदेव सुतं देवं कंस चाणूर मर्दनम् ।

देवकी परमानंदं कृष्णं वंदे जगद्गुरुम् ॥


अतसी पुष्प संकाशं हार नूपुर शोभितम् ।

रत्न कंकण केयूरं कृष्णं वंदे जगद्गुरुम् ॥


कुटिलालक संयुक्तं पूर्णचंद्र निभाननम् ।

विलसत् कुंडलधरं कृष्णं वंदे जगद्गुरम् ॥


मंदार गंध संयुक्तं चारुहासं चतुर्भुजम् ।

बर्हि पिंछाव चूडांगं कृष्णं वंदे जगद्गुरुम् ॥


उत्फुल्ल पद्मपत्राक्षं नील जीमूत सन्निभम् ।

यादवानां शिरोरत्नं कृष्णं वंदे जगद्गुरुम् ॥


रुक्मिणी केलि संयुक्तं पीतांबर सुशोभितम् ।

अवाप्त तुलसी गंधं कृष्णं वंदे जगद्गुरुम् ॥


गोपिकानां कुचद्वंद कुंकुमांकित वक्षसम् ।

श्रीनिकेतं महेष्वासं कृष्णं वंदे जगद्गुरुम् ॥


श्रीवत्सांकं महोरस्कं वनमाला विराजितम् ।

शंखचक्र धरं देवं कृष्णं वंदे जगद्गुरुम् ॥


कृष्णाष्टक मिदं पुण्यं प्रातरुत्थाय यः पठेत् ।

कोटिजन्म कृतं पापं स्मरणेन विनश्यति ॥


अन्य किसी जानकारी, समस्या समाधान एवं कुंडली विश्लेषण हेतु सम्पर्क कर सकते हैं।


।।जय श्री राम।।


7579400465

8909521616(whats app)


फेसबुक पर जुड़ें


https://m.facebook.com/Astrology-paid-service-552974648056772


For more easy & useful remedies visit


 http://jyotish-tantra.blogspot.in





No comments:

Post a Comment